A 475-6 Gaṇeśastavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/6
Title: Gaṇeśastavarāja
Dimensions: 16 x 7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1586
Remarks:


Reel No. A 475-6 Inventory No. 21768

Title Gaṇeśastavarāja

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 7.0 cm

Folios 4

Lines per Folio 6

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation ga. sto. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1586

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṁkāram ādyaṃ pravadaṃti saṃto

vācaḥ śrutīnām api yaṃ gṛṇaṃti,

gajānanaṃ devagaṇānatāṃghriṃ

bhaje ham arddhendukṛtāva[[taṃ]]saṃ || 1 ||

pādāraviṃdārcanatatparāṇāṃ

saṃsāradāvānalabhaṃgadakṣaṃ ||

niraṃtaraṃ nirgatadānatoyais

tan naumi vighneśvaram aṃbujākṣaṃ || 2 ||

kṛtāṃgarāgaṃ navakuṃkumena

mattālimālāṃ madapaṃkalagnāṃ

nivārayaṃto nijakarṇatālaiḥ

ko visamaret putram anaṃgaśatroḥ || 3 || (fol. 1v1–5)

End

śaṃbhoḥ samālokya jaṭākalāpe

śaśāṃkakhaṃḍaṃ nijapuṣkareṇa ||

svabhagnadaṃtaṃ praviciṃtya maugdhyād

ākraṣṭukāmaḥ śriyam ātanotu || 19 ||

vighnārgalānāṃ vinipātanārthaṃ

yan nārikeraiḥ kadalīphalaughaiḥ ||

pratārayaṃto madavāraṇāsyaṃ

prāpur narābhīṣtam ahaṃ bhajāmi || 20 ||

yajñair anekair bahibhis tapibhir

ārādhyam ādyaṃ gajarājavaktraṃ ||

stutyānayā ye vidhivat stuvaṃti

te sarvalakṣmīnilayā bhvaṃti || 21 ||     || (fol. 4v1–6)

Colophon

iti gaṇeśastavarājaḥ samāptaḥ || śubham astu || (fol. 4r6)

Microfilm Details

Reel No. A 475/6

Date of Filming 05-01-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-06-2009

Bibliography