A 475-6 Gaṇeśastavarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/6
Title: Gaṇeśastavarāja
Dimensions: 16 x 7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1586
Remarks:
Reel No. A 475-6 Inventory No. 21768
Title Gaṇeśastavarāja
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.0 x 7.0 cm
Folios 4
Lines per Folio 6
Foliation figures on the verso ; in the upper left-hand margin under the abbreviation ga. sto. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/1586
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṁkāram ādyaṃ pravadaṃti saṃto
vācaḥ śrutīnām api yaṃ gṛṇaṃti,
gajānanaṃ devagaṇānatāṃghriṃ
bhaje ham arddhendukṛtāva[[taṃ]]saṃ || 1 ||
pādāraviṃdārcanatatparāṇāṃ
saṃsāradāvānalabhaṃgadakṣaṃ ||
niraṃtaraṃ nirgatadānatoyais
tan naumi vighneśvaram aṃbujākṣaṃ || 2 ||
kṛtāṃgarāgaṃ navakuṃkumena
mattālimālāṃ madapaṃkalagnāṃ
nivārayaṃto nijakarṇatālaiḥ
ko visamaret putram anaṃgaśatroḥ || 3 || (fol. 1v1–5)
End
śaṃbhoḥ samālokya jaṭākalāpe
śaśāṃkakhaṃḍaṃ nijapuṣkareṇa ||
svabhagnadaṃtaṃ praviciṃtya maugdhyād
ākraṣṭukāmaḥ śriyam ātanotu || 19 ||
vighnārgalānāṃ vinipātanārthaṃ
yan nārikeraiḥ kadalīphalaughaiḥ ||
pratārayaṃto madavāraṇāsyaṃ
prāpur narābhīṣtam ahaṃ bhajāmi || 20 ||
yajñair anekair bahibhis tapibhir
ārādhyam ādyaṃ gajarājavaktraṃ ||
stutyānayā ye vidhivat stuvaṃti
te sarvalakṣmīnilayā bhvaṃti || 21 || || (fol. 4v1–6)
Colophon
iti gaṇeśastavarājaḥ samāptaḥ || śubham astu || (fol. 4r6)
Microfilm Details
Reel No. A 475/6
Date of Filming 05-01-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 23-06-2009
Bibliography